वांछित मन्त्र चुनें

सखे॑ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा॑य वि॒ष्कभे॑ । हना॑व वृ॒त्रं रि॒णचा॑व॒ सिन्धू॒निन्द्र॑स्य यन्तु प्रस॒वे विसृ॑ष्टाः ॥

अंग्रेज़ी लिप्यंतरण

sakhe viṣṇo vitaraṁ vi kramasva dyaur dehi lokaṁ vajrāya viṣkabhe | hanāva vṛtraṁ riṇacāva sindhūn indrasya yantu prasave visṛṣṭāḥ ||

पद पाठ

सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ । द्यौः । दे॒हि । लो॒कम् । वज्रा॑य । वि॒ऽस्कभे॑ । हना॑व । वृ॒त्रम् । रि॒णचा॑व । सिन्धू॑न् । इन्द्र॑स्य । य॒न्तु॒ । प्र॒ऽस॒वे । विऽसृ॑ष्टाः ॥ ८.१००.१२

ऋग्वेद » मण्डल:8» सूक्त:100» मन्त्र:12 | अष्टक:6» अध्याय:7» वर्ग:5» मन्त्र:6 | मण्डल:8» अनुवाक:10» मन्त्र:12